वांछित मन्त्र चुनें
देवता: अग्निः ऋषि: विरुपः छन्द: गायत्री स्वर: षड्जः

नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टय॑: । अमै॑र॒मित्र॑मर्दय ॥

अंग्रेज़ी लिप्यंतरण

namas te agna ojase gṛṇanti deva kṛṣṭayaḥ | amair amitram ardaya ||

पद पाठ

नमः॑ । ते॒ । अ॒ग्ने॒ । ओज॑से । गृ॒णन्ति॑ । दे॒व॒ । कृ॒ष्टयः॑ । अमैः॑ । अ॒मित्र॑म् । अ॒र्द॒य॒ ॥ ८.७५.१०

ऋग्वेद » मण्डल:8» सूक्त:75» मन्त्र:10 | अष्टक:6» अध्याय:5» वर्ग:25» मन्त्र:5 | मण्डल:8» अनुवाक:8» मन्त्र:10


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्यों ! हम सब (अपाकचक्षसः) सर्वद्रष्टा सर्वनियन्ता (अस्य+अग्नेः) इस सर्वाधार जगदीश की (सेनया) कृपा से (गोषु) गौओं के (कं+स्वित्) निखिल (पणिं) चोरादिक उपद्रवों को (स्तरामहे) पार उतरने में समर्थ होवें ॥७॥
भावार्थभाषाः - जिस कारण परमात्मा सर्वद्रष्टा और सर्वशासक है, इस हेतु अपनी सम्पूर्ण वस्तु उसके निकट समर्पित करे और उसकी इच्छा पर अपना कल्याण छोड़े ॥७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे मनुष्याः ! वयम्। अपाकचक्षसः=अनल्पदृष्टेः सर्वद्रष्टुरस्येश्वरस्य सेनया कृपया। गोषु=निमित्तेषु। कं+स्वित्=सर्वमेव। पणिं=चोरादिकम्। स्तरामहे=अभिभवेम ॥७॥